BHAIRAV KAVACH - AN OVERVIEW

bhairav kavach - An Overview

bhairav kavach - An Overview

Blog Article



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८॥

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।

संहारभैरवः पायादीशान्यां च महेश्वरः ।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

iti viśvasārōddhāratantrē read more āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४॥

 

Report this page